कृदन्तरूपाणि - उप + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपव्रश्चनम्
अनीयर्
उपव्रश्चनीयः - उपव्रश्चनीया
ण्वुल्
उपव्रश्चकः - उपव्रश्चिका
तुमुँन्
उपव्रश्चितुम् / उपव्रष्टुम्
तव्य
उपव्रश्चितव्यः / उपव्रष्टव्यः - उपव्रश्चितव्या / उपव्रष्टव्या
तृच्
उपव्रश्चिता / उपव्रष्टा - उपव्रश्चित्री / उपव्रष्ट्री
ल्यप्
उपवृश्च्य
क्तवतुँ
उपवृक्णवान् - उपवृक्णवती
क्त
उपवृक्णः - उपवृक्णा
शतृँ
उपवृश्चन् - उपवृश्चन्ती / उपवृश्चती
ण्यत्
उपव्रस्क्यः - उपव्रस्क्या
अच्
उपव्रश्चः - उपव्रश्चा
घञ्
उपव्रस्कः
क्तिन्
उपवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः