कृदन्तरूपाणि - अभि + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिव्रश्चनम्
अनीयर्
अभिव्रश्चनीयः - अभिव्रश्चनीया
ण्वुल्
अभिव्रश्चकः - अभिव्रश्चिका
तुमुँन्
अभिव्रश्चितुम् / अभिव्रष्टुम्
तव्य
अभिव्रश्चितव्यः / अभिव्रष्टव्यः - अभिव्रश्चितव्या / अभिव्रष्टव्या
तृच्
अभिव्रश्चिता / अभिव्रष्टा - अभिव्रश्चित्री / अभिव्रष्ट्री
ल्यप्
अभिवृश्च्य
क्तवतुँ
अभिवृक्णवान् - अभिवृक्णवती
क्त
अभिवृक्णः - अभिवृक्णा
शतृँ
अभिवृश्चन् - अभिवृश्चन्ती / अभिवृश्चती
ण्यत्
अभिव्रस्क्यः - अभिव्रस्क्या
अच्
अभिव्रश्चः - अभिव्रश्चा
घञ्
अभिव्रस्कः
क्तिन्
अभिवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः