कृदन्तरूपाणि - सम् + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँव्रश्चनम् / संव्रश्चनम्
अनीयर्
सव्ँव्रश्चनीयः / संव्रश्चनीयः - सव्ँव्रश्चनीया / संव्रश्चनीया
ण्वुल्
सव्ँव्रश्चकः / संव्रश्चकः - सव्ँव्रश्चिका / संव्रश्चिका
तुमुँन्
सव्ँव्रश्चितुम् / संव्रश्चितुम् / सव्ँव्रष्टुम् / संव्रष्टुम्
तव्य
सव्ँव्रश्चितव्यः / संव्रश्चितव्यः / सव्ँव्रष्टव्यः / संव्रष्टव्यः - सव्ँव्रश्चितव्या / संव्रश्चितव्या / सव्ँव्रष्टव्या / संव्रष्टव्या
तृच्
सव्ँव्रश्चिता / संव्रश्चिता / सव्ँव्रष्टा / संव्रष्टा - सव्ँव्रश्चित्री / संव्रश्चित्री / सव्ँव्रष्ट्री / संव्रष्ट्री
ल्यप्
सव्ँवृश्च्य / संवृश्च्य
क्तवतुँ
सव्ँवृक्णवान् / संवृक्णवान् - सव्ँवृक्णवती / संवृक्णवती
क्त
सव्ँवृक्णः / संवृक्णः - सव्ँवृक्णा / संवृक्णा
शतृँ
सव्ँवृश्चन् / संवृश्चन् - सव्ँवृश्चन्ती / सव्ँवृश्चती / संवृश्चन्ती / संवृश्चती
ण्यत्
सव्ँव्रस्क्यः / संव्रस्क्यः - सव्ँव्रस्क्या / संव्रस्क्या
अच्
सव्ँव्रश्चः / संव्रश्चः - सव्ँव्रश्चा - संव्रश्चा
घञ्
सव्ँव्रस्कः / संव्रस्कः
क्तिन्
सव्ँवृष्टिः / संवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः