कृदन्तरूपाणि - परा + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराव्रश्चनम्
अनीयर्
पराव्रश्चनीयः - पराव्रश्चनीया
ण्वुल्
पराव्रश्चकः - पराव्रश्चिका
तुमुँन्
पराव्रश्चितुम् / पराव्रष्टुम्
तव्य
पराव्रश्चितव्यः / पराव्रष्टव्यः - पराव्रश्चितव्या / पराव्रष्टव्या
तृच्
पराव्रश्चिता / पराव्रष्टा - पराव्रश्चित्री / पराव्रष्ट्री
ल्यप्
परावृश्च्य
क्तवतुँ
परावृक्णवान् - परावृक्णवती
क्त
परावृक्णः - परावृक्णा
शतृँ
परावृश्चन् - परावृश्चन्ती / परावृश्चती
ण्यत्
पराव्रस्क्यः - पराव्रस्क्या
अच्
पराव्रश्चः - पराव्रश्चा
घञ्
पराव्रस्कः
क्तिन्
परावृष्टिः


सनादि प्रत्ययाः

उपसर्गाः