कृदन्तरूपाणि - सु + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुव्रश्चनम्
अनीयर्
सुव्रश्चनीयः - सुव्रश्चनीया
ण्वुल्
सुव्रश्चकः - सुव्रश्चिका
तुमुँन्
सुव्रश्चितुम् / सुव्रष्टुम्
तव्य
सुव्रश्चितव्यः / सुव्रष्टव्यः - सुव्रश्चितव्या / सुव्रष्टव्या
तृच्
सुव्रश्चिता / सुव्रष्टा - सुव्रश्चित्री / सुव्रष्ट्री
ल्यप्
सुवृश्च्य
क्तवतुँ
सुवृक्णवान् - सुवृक्णवती
क्त
सुवृक्णः - सुवृक्णा
शतृँ
सुवृश्चन् - सुवृश्चन्ती / सुवृश्चती
ण्यत्
सुव्रस्क्यः - सुव्रस्क्या
अच्
सुव्रश्चः - सुव्रश्चा
घञ्
सुव्रस्कः
क्तिन्
सुवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः