कृदन्तरूपाणि - अधि + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिव्रश्चनम्
अनीयर्
अधिव्रश्चनीयः - अधिव्रश्चनीया
ण्वुल्
अधिव्रश्चकः - अधिव्रश्चिका
तुमुँन्
अधिव्रश्चितुम् / अधिव्रष्टुम्
तव्य
अधिव्रश्चितव्यः / अधिव्रष्टव्यः - अधिव्रश्चितव्या / अधिव्रष्टव्या
तृच्
अधिव्रश्चिता / अधिव्रष्टा - अधिव्रश्चित्री / अधिव्रष्ट्री
ल्यप्
अधिवृश्च्य
क्तवतुँ
अधिवृक्णवान् - अधिवृक्णवती
क्त
अधिवृक्णः - अधिवृक्णा
शतृँ
अधिवृश्चन् - अधिवृश्चन्ती / अधिवृश्चती
ण्यत्
अधिव्रस्क्यः - अधिव्रस्क्या
अच्
अधिव्रश्चः - अधिव्रश्चा
घञ्
अधिव्रस्कः
क्तिन्
अधिवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः