कृदन्तरूपाणि - अनु + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुव्रश्चनम्
अनीयर्
अनुव्रश्चनीयः - अनुव्रश्चनीया
ण्वुल्
अनुव्रश्चकः - अनुव्रश्चिका
तुमुँन्
अनुव्रश्चितुम् / अनुव्रष्टुम्
तव्य
अनुव्रश्चितव्यः / अनुव्रष्टव्यः - अनुव्रश्चितव्या / अनुव्रष्टव्या
तृच्
अनुव्रश्चिता / अनुव्रष्टा - अनुव्रश्चित्री / अनुव्रष्ट्री
ल्यप्
अनुवृश्च्य
क्तवतुँ
अनुवृक्णवान् - अनुवृक्णवती
क्त
अनुवृक्णः - अनुवृक्णा
शतृँ
अनुवृश्चन् - अनुवृश्चन्ती / अनुवृश्चती
ण्यत्
अनुव्रस्क्यः - अनुव्रस्क्या
अच्
अनुव्रश्चः - अनुव्रश्चा
घञ्
अनुव्रस्कः
क्तिन्
अनुवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः