कृदन्तरूपाणि - प्रति + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिव्रश्चनम्
अनीयर्
प्रतिव्रश्चनीयः - प्रतिव्रश्चनीया
ण्वुल्
प्रतिव्रश्चकः - प्रतिव्रश्चिका
तुमुँन्
प्रतिव्रश्चितुम् / प्रतिव्रष्टुम्
तव्य
प्रतिव्रश्चितव्यः / प्रतिव्रष्टव्यः - प्रतिव्रश्चितव्या / प्रतिव्रष्टव्या
तृच्
प्रतिव्रश्चिता / प्रतिव्रष्टा - प्रतिव्रश्चित्री / प्रतिव्रष्ट्री
ल्यप्
प्रतिवृश्च्य
क्तवतुँ
प्रतिवृक्णवान् - प्रतिवृक्णवती
क्त
प्रतिवृक्णः - प्रतिवृक्णा
शतृँ
प्रतिवृश्चन् - प्रतिवृश्चन्ती / प्रतिवृश्चती
ण्यत्
प्रतिव्रस्क्यः - प्रतिव्रस्क्या
अच्
प्रतिव्रश्चः - प्रतिव्रश्चा
घञ्
प्रतिव्रस्कः
क्तिन्
प्रतिवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः