कृदन्तरूपाणि - अप + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपव्रश्चनम्
अनीयर्
अपव्रश्चनीयः - अपव्रश्चनीया
ण्वुल्
अपव्रश्चकः - अपव्रश्चिका
तुमुँन्
अपव्रश्चितुम् / अपव्रष्टुम्
तव्य
अपव्रश्चितव्यः / अपव्रष्टव्यः - अपव्रश्चितव्या / अपव्रष्टव्या
तृच्
अपव्रश्चिता / अपव्रष्टा - अपव्रश्चित्री / अपव्रष्ट्री
ल्यप्
अपवृश्च्य
क्तवतुँ
अपवृक्णवान् - अपवृक्णवती
क्त
अपवृक्णः - अपवृक्णा
शतृँ
अपवृश्चन् - अपवृश्चन्ती / अपवृश्चती
ण्यत्
अपव्रस्क्यः - अपव्रस्क्या
अच्
अपव्रश्चः - अपव्रश्चा
घञ्
अपव्रस्कः
क्तिन्
अपवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः