कृदन्तरूपाणि - दुस् + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्व्रश्चनम्
अनीयर्
दुर्व्रश्चनीयः - दुर्व्रश्चनीया
ण्वुल्
दुर्व्रश्चकः - दुर्व्रश्चिका
तुमुँन्
दुर्व्रश्चितुम् / दुर्व्रष्टुम्
तव्य
दुर्व्रश्चितव्यः / दुर्व्रष्टव्यः - दुर्व्रश्चितव्या / दुर्व्रष्टव्या
तृच्
दुर्व्रश्चिता / दुर्व्रष्टा - दुर्व्रश्चित्री / दुर्व्रष्ट्री
ल्यप्
दुर्वृश्च्य
क्तवतुँ
दुर्वृक्णवान् - दुर्वृक्णवती
क्त
दुर्वृक्णः - दुर्वृक्णा
शतृँ
दुर्वृश्चन् - दुर्वृश्चन्ती / दुर्वृश्चती
ण्यत्
दुर्व्रस्क्यः - दुर्व्रस्क्या
अच्
दुर्व्रश्चः - दुर्व्रश्चा
घञ्
दुर्व्रस्कः
क्तिन्
दुर्वृष्टिः


सनादि प्रत्ययाः

उपसर्गाः