कृदन्तरूपाणि - निर् + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्व्रश्चनम्
अनीयर्
निर्व्रश्चनीयः - निर्व्रश्चनीया
ण्वुल्
निर्व्रश्चकः - निर्व्रश्चिका
तुमुँन्
निर्व्रश्चितुम् / निर्व्रष्टुम्
तव्य
निर्व्रश्चितव्यः / निर्व्रष्टव्यः - निर्व्रश्चितव्या / निर्व्रष्टव्या
तृच्
निर्व्रश्चिता / निर्व्रष्टा - निर्व्रश्चित्री / निर्व्रष्ट्री
ल्यप्
निर्वृश्च्य
क्तवतुँ
निर्वृक्णवान् - निर्वृक्णवती
क्त
निर्वृक्णः - निर्वृक्णा
शतृँ
निर्वृश्चन् - निर्वृश्चन्ती / निर्वृश्चती
ण्यत्
निर्व्रस्क्यः - निर्व्रस्क्या
अच्
निर्व्रश्चः - निर्व्रश्चा
घञ्
निर्व्रस्कः
क्तिन्
निर्वृष्टिः


सनादि प्रत्ययाः

उपसर्गाः