कृदन्तरूपाणि - उत् + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्व्रश्चनम्
अनीयर्
उद्व्रश्चनीयः - उद्व्रश्चनीया
ण्वुल्
उद्व्रश्चकः - उद्व्रश्चिका
तुमुँन्
उद्व्रश्चितुम् / उद्व्रष्टुम्
तव्य
उद्व्रश्चितव्यः / उद्व्रष्टव्यः - उद्व्रश्चितव्या / उद्व्रष्टव्या
तृच्
उद्व्रश्चिता / उद्व्रष्टा - उद्व्रश्चित्री / उद्व्रष्ट्री
ल्यप्
उद्वृश्च्य
क्तवतुँ
उद्वृक्णवान् - उद्वृक्णवती
क्त
उद्वृक्णः - उद्वृक्णा
शतृँ
उद्वृश्चन् - उद्वृश्चन्ती / उद्वृश्चती
ण्यत्
उद्व्रस्क्यः - उद्व्रस्क्या
अच्
उद्व्रश्चः - उद्व्रश्चा
घञ्
उद्व्रस्कः
क्तिन्
उद्वृष्टिः


सनादि प्रत्ययाः

उपसर्गाः