कृदन्तरूपाणि - अपि + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिव्रश्चनम्
अनीयर्
अपिव्रश्चनीयः - अपिव्रश्चनीया
ण्वुल्
अपिव्रश्चकः - अपिव्रश्चिका
तुमुँन्
अपिव्रश्चितुम् / अपिव्रष्टुम्
तव्य
अपिव्रश्चितव्यः / अपिव्रष्टव्यः - अपिव्रश्चितव्या / अपिव्रष्टव्या
तृच्
अपिव्रश्चिता / अपिव्रष्टा - अपिव्रश्चित्री / अपिव्रष्ट्री
ल्यप्
अपिवृश्च्य
क्तवतुँ
अपिवृक्णवान् - अपिवृक्णवती
क्त
अपिवृक्णः - अपिवृक्णा
शतृँ
अपिवृश्चन् - अपिवृश्चन्ती / अपिवृश्चती
ण्यत्
अपिव्रस्क्यः - अपिव्रस्क्या
अच्
अपिव्रश्चः - अपिव्रश्चा
घञ्
अपिव्रस्कः
क्तिन्
अपिवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः