कृदन्तरूपाणि - अति + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिव्रश्चनम्
अनीयर्
अतिव्रश्चनीयः - अतिव्रश्चनीया
ण्वुल्
अतिव्रश्चकः - अतिव्रश्चिका
तुमुँन्
अतिव्रश्चितुम् / अतिव्रष्टुम्
तव्य
अतिव्रश्चितव्यः / अतिव्रष्टव्यः - अतिव्रश्चितव्या / अतिव्रष्टव्या
तृच्
अतिव्रश्चिता / अतिव्रष्टा - अतिव्रश्चित्री / अतिव्रष्ट्री
ल्यप्
अतिवृश्च्य
क्तवतुँ
अतिवृक्णवान् - अतिवृक्णवती
क्त
अतिवृक्णः - अतिवृक्णा
शतृँ
अतिवृश्चन् - अतिवृश्चन्ती / अतिवृश्चती
ण्यत्
अतिव्रस्क्यः - अतिव्रस्क्या
अच्
अतिव्रश्चः - अतिव्रश्चा
घञ्
अतिव्रस्कः
क्तिन्
अतिवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः