कृदन्तरूपाणि - नि + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निव्रश्चनम्
अनीयर्
निव्रश्चनीयः - निव्रश्चनीया
ण्वुल्
निव्रश्चकः - निव्रश्चिका
तुमुँन्
निव्रश्चितुम् / निव्रष्टुम्
तव्य
निव्रश्चितव्यः / निव्रष्टव्यः - निव्रश्चितव्या / निव्रष्टव्या
तृच्
निव्रश्चिता / निव्रष्टा - निव्रश्चित्री / निव्रष्ट्री
ल्यप्
निवृश्च्य
क्तवतुँ
निवृक्णवान् - निवृक्णवती
क्त
निवृक्णः - निवृक्णा
शतृँ
निवृश्चन् - निवृश्चन्ती / निवृश्चती
ण्यत्
निव्रस्क्यः - निव्रस्क्या
अच्
निव्रश्चः - निव्रश्चा
घञ्
निव्रस्कः
क्तिन्
निवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः