कृदन्तरूपाणि - परि + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यञ्जनम्
अनीयर्
पर्यञ्जनीयः - पर्यञ्जनीया
ण्वुल्
पर्यञ्जकः - पर्यञ्जिका
तुमुँन्
पर्यञ्जयितुम् / पर्यञ्जितुम्
तव्य
पर्यञ्जयितव्यः / पर्यञ्जितव्यः - पर्यञ्जयितव्या / पर्यञ्जितव्या
तृच्
पर्यञ्जयिता / पर्यञ्जिता - पर्यञ्जयित्री / पर्यञ्जित्री
ल्यप्
पर्यञ्ज्य
क्तवतुँ
पर्यञ्जितवान् - पर्यञ्जितवती
क्त
पर्यञ्जितः - पर्यञ्जिता
शतृँ
पर्यञ्जयन् / पर्यञ्जन् - पर्यञ्जयन्ती / पर्यञ्जन्ती
शानच्
पर्यञ्जयमानः / पर्यञ्जमानः - पर्यञ्जयमाना / पर्यञ्जमाना
यत्
पर्यञ्ज्यः - पर्यञ्ज्या
ण्यत्
पर्यञ्ज्यः - पर्यञ्ज्या
अच्
पर्यञ्जः - पर्यञ्जा
घञ्
पर्यञ्जः
पर्यञ्जा
युच्
पर्यञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः