कृदन्तरूपाणि - उप + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाञ्जनम्
अनीयर्
उपाञ्जनीयः - उपाञ्जनीया
ण्वुल्
उपाञ्जकः - उपाञ्जिका
तुमुँन्
उपाञ्जयितुम् / उपाञ्जितुम्
तव्य
उपाञ्जयितव्यः / उपाञ्जितव्यः - उपाञ्जयितव्या / उपाञ्जितव्या
तृच्
उपाञ्जयिता / उपाञ्जिता - उपाञ्जयित्री / उपाञ्जित्री
ल्यप्
उपाञ्ज्य
क्तवतुँ
उपाञ्जितवान् - उपाञ्जितवती
क्त
उपाञ्जितः - उपाञ्जिता
शतृँ
उपाञ्जयन् / उपाञ्जन् - उपाञ्जयन्ती / उपाञ्जन्ती
शानच्
उपाञ्जयमानः / उपाञ्जमानः - उपाञ्जयमाना / उपाञ्जमाना
यत्
उपाञ्ज्यः - उपाञ्ज्या
ण्यत्
उपाञ्ज्यः - उपाञ्ज्या
अच्
उपाञ्जः - उपाञ्जा
घञ्
उपाञ्जः
उपाञ्जा
युच्
उपाञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः