कृदन्तरूपाणि - वि + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यञ्जनम्
अनीयर्
व्यञ्जनीयः - व्यञ्जनीया
ण्वुल्
व्यञ्जकः - व्यञ्जिका
तुमुँन्
व्यञ्जयितुम् / व्यञ्जितुम्
तव्य
व्यञ्जयितव्यः / व्यञ्जितव्यः - व्यञ्जयितव्या / व्यञ्जितव्या
तृच्
व्यञ्जयिता / व्यञ्जिता - व्यञ्जयित्री / व्यञ्जित्री
ल्यप्
व्यञ्ज्य
क्तवतुँ
व्यञ्जितवान् - व्यञ्जितवती
क्त
व्यञ्जितः - व्यञ्जिता
शतृँ
व्यञ्जयन् / व्यञ्जन् - व्यञ्जयन्ती / व्यञ्जन्ती
शानच्
व्यञ्जयमानः / व्यञ्जमानः - व्यञ्जयमाना / व्यञ्जमाना
यत्
व्यञ्ज्यः - व्यञ्ज्या
ण्यत्
व्यञ्ज्यः - व्यञ्ज्या
अच्
व्यञ्जः - व्यञ्जा
घञ्
व्यञ्जः
व्यञ्जा
युच्
व्यञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः