कृदन्तरूपाणि - दुस् + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरञ्जनम्
अनीयर्
दुरञ्जनीयः - दुरञ्जनीया
ण्वुल्
दुरञ्जकः - दुरञ्जिका
तुमुँन्
दुरञ्जयितुम् / दुरञ्जितुम्
तव्य
दुरञ्जयितव्यः / दुरञ्जितव्यः - दुरञ्जयितव्या / दुरञ्जितव्या
तृच्
दुरञ्जयिता / दुरञ्जिता - दुरञ्जयित्री / दुरञ्जित्री
ल्यप्
दुरञ्ज्य
क्तवतुँ
दुरञ्जितवान् - दुरञ्जितवती
क्त
दुरञ्जितः - दुरञ्जिता
शतृँ
दुरञ्जयन् / दुरञ्जन् - दुरञ्जयन्ती / दुरञ्जन्ती
शानच्
दुरञ्जयमानः / दुरञ्जमानः - दुरञ्जयमाना / दुरञ्जमाना
यत्
दुरञ्ज्यः - दुरञ्ज्या
ण्यत्
दुरञ्ज्यः - दुरञ्ज्या
अच्
दुरञ्जः - दुरञ्जा
घञ्
दुरञ्जः
दुरञ्जा
युच्
दुरञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः