कृदन्तरूपाणि - अनु + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्वञ्जनम्
अनीयर्
अन्वञ्जनीयः - अन्वञ्जनीया
ण्वुल्
अन्वञ्जकः - अन्वञ्जिका
तुमुँन्
अन्वञ्जयितुम् / अन्वञ्जितुम्
तव्य
अन्वञ्जयितव्यः / अन्वञ्जितव्यः - अन्वञ्जयितव्या / अन्वञ्जितव्या
तृच्
अन्वञ्जयिता / अन्वञ्जिता - अन्वञ्जयित्री / अन्वञ्जित्री
ल्यप्
अन्वञ्ज्य
क्तवतुँ
अन्वञ्जितवान् - अन्वञ्जितवती
क्त
अन्वञ्जितः - अन्वञ्जिता
शतृँ
अन्वञ्जयन् / अन्वञ्जन् - अन्वञ्जयन्ती / अन्वञ्जन्ती
शानच्
अन्वञ्जयमानः / अन्वञ्जमानः - अन्वञ्जयमाना / अन्वञ्जमाना
यत्
अन्वञ्ज्यः - अन्वञ्ज्या
ण्यत्
अन्वञ्ज्यः - अन्वञ्ज्या
अच्
अन्वञ्जः - अन्वञ्जा
घञ्
अन्वञ्जः
अन्वञ्जा
युच्
अन्वञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः