कृदन्तरूपाणि - उत् + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदञ्जनम्
अनीयर्
उदञ्जनीयः - उदञ्जनीया
ण्वुल्
उदञ्जकः - उदञ्जिका
तुमुँन्
उदञ्जयितुम् / उदञ्जितुम्
तव्य
उदञ्जयितव्यः / उदञ्जितव्यः - उदञ्जयितव्या / उदञ्जितव्या
तृच्
उदञ्जयिता / उदञ्जिता - उदञ्जयित्री / उदञ्जित्री
ल्यप्
उदञ्ज्य
क्तवतुँ
उदञ्जितवान् - उदञ्जितवती
क्त
उदञ्जितः - उदञ्जिता
शतृँ
उदञ्जयन् / उदञ्जन् - उदञ्जयन्ती / उदञ्जन्ती
शानच्
उदञ्जयमानः / उदञ्जमानः - उदञ्जयमाना / उदञ्जमाना
यत्
उदञ्ज्यः - उदञ्ज्या
ण्यत्
उदञ्ज्यः - उदञ्ज्या
अच्
उदञ्जः - उदञ्जा
घञ्
उदञ्जः
उदञ्जा
युच्
उदञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः