कृदन्तरूपाणि - निर् + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरञ्जनम्
अनीयर्
निरञ्जनीयः - निरञ्जनीया
ण्वुल्
निरञ्जकः - निरञ्जिका
तुमुँन्
निरञ्जयितुम् / निरञ्जितुम्
तव्य
निरञ्जयितव्यः / निरञ्जितव्यः - निरञ्जयितव्या / निरञ्जितव्या
तृच्
निरञ्जयिता / निरञ्जिता - निरञ्जयित्री / निरञ्जित्री
ल्यप्
निरञ्ज्य
क्तवतुँ
निरञ्जितवान् - निरञ्जितवती
क्त
निरञ्जितः - निरञ्जिता
शतृँ
निरञ्जयन् / निरञ्जन् - निरञ्जयन्ती / निरञ्जन्ती
शानच्
निरञ्जयमानः / निरञ्जमानः - निरञ्जयमाना / निरञ्जमाना
यत्
निरञ्ज्यः - निरञ्ज्या
ण्यत्
निरञ्ज्यः - निरञ्ज्या
अच्
निरञ्जः - निरञ्जा
घञ्
निरञ्जः
निरञ्जा
युच्
निरञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः