कृदन्तरूपाणि - निर् + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरञ्जनम्
अनीयर्
निरञ्जनीयः - निरञ्जनीया
ण्वुल्
निरञ्जकः - निरञ्जिका
तुमुँन्
निरञ्जितुम् / निरङ्क्तुम्
तव्य
निरञ्जितव्यः / निरङ्क्तव्यः - निरञ्जितव्या / निरङ्क्तव्या
तृच्
निरञ्जिता / निरङ्क्ता - निरञ्जित्री / निरङ्क्त्री
ल्यप्
निरज्य
क्तवतुँ
निरक्तवान् - निरक्तवती
क्त
निरक्तः - निरक्ता
शतृँ
निरञ्जन् - निरञ्जती
ण्यत्
निरङ्ग्यः - निरङ्ग्या
अच्
निरञ्जः - निरञ्जा
घञ्
निरङ्गः
क्तिन्
निरक्तिः
निरञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः