कृदन्तरूपाणि - अधि + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यञ्जनम्
अनीयर्
अध्यञ्जनीयः - अध्यञ्जनीया
ण्वुल्
अध्यञ्जकः - अध्यञ्जिका
तुमुँन्
अध्यञ्जयितुम् / अध्यञ्जितुम्
तव्य
अध्यञ्जयितव्यः / अध्यञ्जितव्यः - अध्यञ्जयितव्या / अध्यञ्जितव्या
तृच्
अध्यञ्जयिता / अध्यञ्जिता - अध्यञ्जयित्री / अध्यञ्जित्री
ल्यप्
अध्यञ्ज्य
क्तवतुँ
अध्यञ्जितवान् - अध्यञ्जितवती
क्त
अध्यञ्जितः - अध्यञ्जिता
शतृँ
अध्यञ्जयन् / अध्यञ्जन् - अध्यञ्जयन्ती / अध्यञ्जन्ती
शानच्
अध्यञ्जयमानः / अध्यञ्जमानः - अध्यञ्जयमाना / अध्यञ्जमाना
यत्
अध्यञ्ज्यः - अध्यञ्ज्या
ण्यत्
अध्यञ्ज्यः - अध्यञ्ज्या
अच्
अध्यञ्जः - अध्यञ्जा
घञ्
अध्यञ्जः
अध्यञ्जा
युच्
अध्यञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः