कृदन्तरूपाणि - अधि + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यञ्जनम्
अनीयर्
अध्यञ्जनीयः - अध्यञ्जनीया
ण्वुल्
अध्यञ्जकः - अध्यञ्जिका
तुमुँन्
अध्यञ्जितुम् / अध्यङ्क्तुम्
तव्य
अध्यञ्जितव्यः / अध्यङ्क्तव्यः - अध्यञ्जितव्या / अध्यङ्क्तव्या
तृच्
अध्यञ्जिता / अध्यङ्क्ता - अध्यञ्जित्री / अध्यङ्क्त्री
ल्यप्
अध्यज्य
क्तवतुँ
अध्यक्तवान् - अध्यक्तवती
क्त
अध्यक्तः - अध्यक्ता
शतृँ
अध्यञ्जन् - अध्यञ्जती
ण्यत्
अध्यङ्ग्यः - अध्यङ्ग्या
अच्
अध्यञ्जः - अध्यञ्जा
घञ्
अध्यङ्गः
क्तिन्
अध्यक्तिः
अध्यञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः