कृदन्तरूपाणि - परि + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यञ्जनम्
अनीयर्
पर्यञ्जनीयः - पर्यञ्जनीया
ण्वुल्
पर्यञ्जकः - पर्यञ्जिका
तुमुँन्
पर्यञ्जितुम् / पर्यङ्क्तुम्
तव्य
पर्यञ्जितव्यः / पर्यङ्क्तव्यः - पर्यञ्जितव्या / पर्यङ्क्तव्या
तृच्
पर्यञ्जिता / पर्यङ्क्ता - पर्यञ्जित्री / पर्यङ्क्त्री
ल्यप्
पर्यज्य
क्तवतुँ
पर्यक्तवान् - पर्यक्तवती
क्त
पर्यक्तः - पर्यक्ता
शतृँ
पर्यञ्जन् - पर्यञ्जती
ण्यत्
पर्यङ्ग्यः - पर्यङ्ग्या
अच्
पर्यञ्जः - पर्यञ्जा
घञ्
पर्यङ्गः
क्तिन्
पर्यक्तिः
पर्यञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः