कृदन्तरूपाणि - नि + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यञ्जनम्
अनीयर्
न्यञ्जनीयः - न्यञ्जनीया
ण्वुल्
न्यञ्जकः - न्यञ्जिका
तुमुँन्
न्यञ्जितुम् / न्यङ्क्तुम्
तव्य
न्यञ्जितव्यः / न्यङ्क्तव्यः - न्यञ्जितव्या / न्यङ्क्तव्या
तृच्
न्यञ्जिता / न्यङ्क्ता - न्यञ्जित्री / न्यङ्क्त्री
ल्यप्
न्यज्य
क्तवतुँ
न्यक्तवान् - न्यक्तवती
क्त
न्यक्तः - न्यक्ता
शतृँ
न्यञ्जन् - न्यञ्जती
ण्यत्
न्यङ्ग्यः - न्यङ्ग्या
अच्
न्यञ्जः - न्यञ्जा
घञ्
न्यङ्गः
क्तिन्
न्यक्तिः
न्यञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः