कृदन्तरूपाणि - अप + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपाञ्जनम्
अनीयर्
अपाञ्जनीयः - अपाञ्जनीया
ण्वुल्
अपाञ्जकः - अपाञ्जिका
तुमुँन्
अपाञ्जितुम् / अपाङ्क्तुम्
तव्य
अपाञ्जितव्यः / अपाङ्क्तव्यः - अपाञ्जितव्या / अपाङ्क्तव्या
तृच्
अपाञ्जिता / अपाङ्क्ता - अपाञ्जित्री / अपाङ्क्त्री
ल्यप्
अपाज्य
क्तवतुँ
अपाक्तवान् - अपाक्तवती
क्त
अपाक्तः - अपाक्ता
शतृँ
अपाञ्जन् - अपाञ्जती
ण्यत्
अपाङ्ग्यः - अपाङ्ग्या
अच्
अपाञ्जः - अपाञ्जा
घञ्
अपाङ्गः
क्तिन्
अपाक्तिः
अपाञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः