कृदन्तरूपाणि - अप + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपाञ्जनम्
अनीयर्
अपाञ्जनीयः - अपाञ्जनीया
ण्वुल्
अपाञ्जकः - अपाञ्जिका
तुमुँन्
अपाञ्जयितुम् / अपाञ्जितुम्
तव्य
अपाञ्जयितव्यः / अपाञ्जितव्यः - अपाञ्जयितव्या / अपाञ्जितव्या
तृच्
अपाञ्जयिता / अपाञ्जिता - अपाञ्जयित्री / अपाञ्जित्री
ल्यप्
अपाञ्ज्य
क्तवतुँ
अपाञ्जितवान् - अपाञ्जितवती
क्त
अपाञ्जितः - अपाञ्जिता
शतृँ
अपाञ्जयन् / अपाञ्जन् - अपाञ्जयन्ती / अपाञ्जन्ती
शानच्
अपाञ्जयमानः / अपाञ्जमानः - अपाञ्जयमाना / अपाञ्जमाना
यत्
अपाञ्ज्यः - अपाञ्ज्या
ण्यत्
अपाञ्ज्यः - अपाञ्ज्या
अच्
अपाञ्जः - अपाञ्जा
घञ्
अपाञ्जः
अपाञ्जा
युच्
अपाञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः