कृदन्तरूपाणि - अति + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यञ्जनम्
अनीयर्
अत्यञ्जनीयः - अत्यञ्जनीया
ण्वुल्
अत्यञ्जकः - अत्यञ्जिका
तुमुँन्
अत्यञ्जयितुम् / अत्यञ्जितुम्
तव्य
अत्यञ्जयितव्यः / अत्यञ्जितव्यः - अत्यञ्जयितव्या / अत्यञ्जितव्या
तृच्
अत्यञ्जयिता / अत्यञ्जिता - अत्यञ्जयित्री / अत्यञ्जित्री
ल्यप्
अत्यञ्ज्य
क्तवतुँ
अत्यञ्जितवान् - अत्यञ्जितवती
क्त
अत्यञ्जितः - अत्यञ्जिता
शतृँ
अत्यञ्जयन् / अत्यञ्जन् - अत्यञ्जयन्ती / अत्यञ्जन्ती
शानच्
अत्यञ्जयमानः / अत्यञ्जमानः - अत्यञ्जयमाना / अत्यञ्जमाना
यत्
अत्यञ्ज्यः - अत्यञ्ज्या
ण्यत्
अत्यञ्ज्यः - अत्यञ्ज्या
अच्
अत्यञ्जः - अत्यञ्जा
घञ्
अत्यञ्जः
अत्यञ्जा
युच्
अत्यञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः