कृदन्तरूपाणि - परा + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराञ्जनम्
अनीयर्
पराञ्जनीयः - पराञ्जनीया
ण्वुल्
पराञ्जकः - पराञ्जिका
तुमुँन्
पराञ्जयितुम् / पराञ्जितुम्
तव्य
पराञ्जयितव्यः / पराञ्जितव्यः - पराञ्जयितव्या / पराञ्जितव्या
तृच्
पराञ्जयिता / पराञ्जिता - पराञ्जयित्री / पराञ्जित्री
ल्यप्
पराञ्ज्य
क्तवतुँ
पराञ्जितवान् - पराञ्जितवती
क्त
पराञ्जितः - पराञ्जिता
शतृँ
पराञ्जयन् / पराञ्जन् - पराञ्जयन्ती / पराञ्जन्ती
शानच्
पराञ्जयमानः / पराञ्जमानः - पराञ्जयमाना / पराञ्जमाना
यत्
पराञ्ज्यः - पराञ्ज्या
ण्यत्
पराञ्ज्यः - पराञ्ज्या
अच्
पराञ्जः - पराञ्जा
घञ्
पराञ्जः
पराञ्जा
युच्
पराञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः