कृदन्तरूपाणि - नि + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यञ्जनम्
अनीयर्
न्यञ्जनीयः - न्यञ्जनीया
ण्वुल्
न्यञ्जकः - न्यञ्जिका
तुमुँन्
न्यञ्जयितुम् / न्यञ्जितुम्
तव्य
न्यञ्जयितव्यः / न्यञ्जितव्यः - न्यञ्जयितव्या / न्यञ्जितव्या
तृच्
न्यञ्जयिता / न्यञ्जिता - न्यञ्जयित्री / न्यञ्जित्री
ल्यप्
न्यञ्ज्य
क्तवतुँ
न्यञ्जितवान् - न्यञ्जितवती
क्त
न्यञ्जितः - न्यञ्जिता
शतृँ
न्यञ्जयन् / न्यञ्जन् - न्यञ्जयन्ती / न्यञ्जन्ती
शानच्
न्यञ्जयमानः / न्यञ्जमानः - न्यञ्जयमाना / न्यञ्जमाना
यत्
न्यञ्ज्यः - न्यञ्ज्या
ण्यत्
न्यञ्ज्यः - न्यञ्ज्या
अच्
न्यञ्जः - न्यञ्जा
घञ्
न्यञ्जः
न्यञ्जा
युच्
न्यञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः