कृदन्तरूपाणि - अव + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवाञ्जनम्
अनीयर्
अवाञ्जनीयः - अवाञ्जनीया
ण्वुल्
अवाञ्जकः - अवाञ्जिका
तुमुँन्
अवाञ्जयितुम् / अवाञ्जितुम्
तव्य
अवाञ्जयितव्यः / अवाञ्जितव्यः - अवाञ्जयितव्या / अवाञ्जितव्या
तृच्
अवाञ्जयिता / अवाञ्जिता - अवाञ्जयित्री / अवाञ्जित्री
ल्यप्
अवाञ्ज्य
क्तवतुँ
अवाञ्जितवान् - अवाञ्जितवती
क्त
अवाञ्जितः - अवाञ्जिता
शतृँ
अवाञ्जयन् / अवाञ्जन् - अवाञ्जयन्ती / अवाञ्जन्ती
शानच्
अवाञ्जयमानः / अवाञ्जमानः - अवाञ्जयमाना / अवाञ्जमाना
यत्
अवाञ्ज्यः - अवाञ्ज्या
ण्यत्
अवाञ्ज्यः - अवाञ्ज्या
अच्
अवाञ्जः - अवाञ्जा
घञ्
अवाञ्जः
अवाञ्जा
युच्
अवाञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः