कृदन्तरूपाणि - प्रति + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यञ्जनम्
अनीयर्
प्रत्यञ्जनीयः - प्रत्यञ्जनीया
ण्वुल्
प्रत्यञ्जकः - प्रत्यञ्जिका
तुमुँन्
प्रत्यञ्जयितुम् / प्रत्यञ्जितुम्
तव्य
प्रत्यञ्जयितव्यः / प्रत्यञ्जितव्यः - प्रत्यञ्जयितव्या / प्रत्यञ्जितव्या
तृच्
प्रत्यञ्जयिता / प्रत्यञ्जिता - प्रत्यञ्जयित्री / प्रत्यञ्जित्री
ल्यप्
प्रत्यञ्ज्य
क्तवतुँ
प्रत्यञ्जितवान् - प्रत्यञ्जितवती
क्त
प्रत्यञ्जितः - प्रत्यञ्जिता
शतृँ
प्रत्यञ्जयन् / प्रत्यञ्जन् - प्रत्यञ्जयन्ती / प्रत्यञ्जन्ती
शानच्
प्रत्यञ्जयमानः / प्रत्यञ्जमानः - प्रत्यञ्जयमाना / प्रत्यञ्जमाना
यत्
प्रत्यञ्ज्यः - प्रत्यञ्ज्या
ण्यत्
प्रत्यञ्ज्यः - प्रत्यञ्ज्या
अच्
प्रत्यञ्जः - प्रत्यञ्जा
घञ्
प्रत्यञ्जः
प्रत्यञ्जा
युच्
प्रत्यञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः