कृदन्तरूपाणि - सु + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्वञ्जनम्
अनीयर्
स्वञ्जनीयः - स्वञ्जनीया
ण्वुल्
स्वञ्जकः - स्वञ्जिका
तुमुँन्
स्वञ्जयितुम् / स्वञ्जितुम्
तव्य
स्वञ्जयितव्यः / स्वञ्जितव्यः - स्वञ्जयितव्या / स्वञ्जितव्या
तृच्
स्वञ्जयिता / स्वञ्जिता - स्वञ्जयित्री / स्वञ्जित्री
ल्यप्
स्वञ्ज्य
क्तवतुँ
स्वञ्जितवान् - स्वञ्जितवती
क्त
स्वञ्जितः - स्वञ्जिता
शतृँ
स्वञ्जयन् / स्वञ्जन् - स्वञ्जयन्ती / स्वञ्जन्ती
शानच्
स्वञ्जयमानः / स्वञ्जमानः - स्वञ्जयमाना / स्वञ्जमाना
यत्
स्वञ्ज्यः - स्वञ्ज्या
ण्यत्
स्वञ्ज्यः - स्वञ्ज्या
अच्
स्वञ्जः - स्वञ्जा
घञ्
स्वञ्जः
स्वञ्जा
युच्
स्वञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः