कृदन्तरूपाणि - आङ् + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आञ्जनम्
अनीयर्
आञ्जनीयः - आञ्जनीया
ण्वुल्
आञ्जकः - आञ्जिका
तुमुँन्
आञ्जयितुम् / आञ्जितुम्
तव्य
आञ्जयितव्यः / आञ्जितव्यः - आञ्जयितव्या / आञ्जितव्या
तृच्
आञ्जयिता / आञ्जिता - आञ्जयित्री / आञ्जित्री
ल्यप्
आञ्ज्य
क्तवतुँ
आञ्जितवान् - आञ्जितवती
क्त
आञ्जितः - आञ्जिता
शतृँ
आञ्जयन् / आञ्जन् - आञ्जयन्ती / आञ्जन्ती
शानच्
आञ्जयमानः / आञ्जमानः - आञ्जयमाना / आञ्जमाना
यत्
आञ्ज्यः - आञ्ज्या
ण्यत्
आञ्ज्यः - आञ्ज्या
अच्
आञ्जः - आञ्जा
घञ्
आञ्जः
आञ्जा
युच्
आञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः