कृदन्तरूपाणि - अपि + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्यञ्जनम्
अनीयर्
अप्यञ्जनीयः - अप्यञ्जनीया
ण्वुल्
अप्यञ्जकः - अप्यञ्जिका
तुमुँन्
अप्यञ्जयितुम् / अप्यञ्जितुम्
तव्य
अप्यञ्जयितव्यः / अप्यञ्जितव्यः - अप्यञ्जयितव्या / अप्यञ्जितव्या
तृच्
अप्यञ्जयिता / अप्यञ्जिता - अप्यञ्जयित्री / अप्यञ्जित्री
ल्यप्
अप्यञ्ज्य
क्तवतुँ
अप्यञ्जितवान् - अप्यञ्जितवती
क्त
अप्यञ्जितः - अप्यञ्जिता
शतृँ
अप्यञ्जयन् / अप्यञ्जन् - अप्यञ्जयन्ती / अप्यञ्जन्ती
शानच्
अप्यञ्जयमानः / अप्यञ्जमानः - अप्यञ्जयमाना / अप्यञ्जमाना
यत्
अप्यञ्ज्यः - अप्यञ्ज्या
ण्यत्
अप्यञ्ज्यः - अप्यञ्ज्या
अच्
अप्यञ्जः - अप्यञ्जा
घञ्
अप्यञ्जः
अप्यञ्जा
युच्
अप्यञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः