कृदन्तरूपाणि - अभि + अञ्ज् - अजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यञ्जनम्
अनीयर्
अभ्यञ्जनीयः - अभ्यञ्जनीया
ण्वुल्
अभ्यञ्जकः - अभ्यञ्जिका
तुमुँन्
अभ्यञ्जयितुम् / अभ्यञ्जितुम्
तव्य
अभ्यञ्जयितव्यः / अभ्यञ्जितव्यः - अभ्यञ्जयितव्या / अभ्यञ्जितव्या
तृच्
अभ्यञ्जयिता / अभ्यञ्जिता - अभ्यञ्जयित्री / अभ्यञ्जित्री
ल्यप्
अभ्यञ्ज्य
क्तवतुँ
अभ्यञ्जितवान् - अभ्यञ्जितवती
क्त
अभ्यञ्जितः - अभ्यञ्जिता
शतृँ
अभ्यञ्जयन् / अभ्यञ्जन् - अभ्यञ्जयन्ती / अभ्यञ्जन्ती
शानच्
अभ्यञ्जयमानः / अभ्यञ्जमानः - अभ्यञ्जयमाना / अभ्यञ्जमाना
यत्
अभ्यञ्ज्यः - अभ्यञ्ज्या
ण्यत्
अभ्यञ्ज्यः - अभ्यञ्ज्या
अच्
अभ्यञ्जः - अभ्यञ्जा
घञ्
अभ्यञ्जः
अभ्यञ्जा
युच्
अभ्यञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः