कृदन्तरूपाणि - अभि + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यञ्जनम्
अनीयर्
अभ्यञ्जनीयः - अभ्यञ्जनीया
ण्वुल्
अभ्यञ्जकः - अभ्यञ्जिका
तुमुँन्
अभ्यञ्जितुम् / अभ्यङ्क्तुम्
तव्य
अभ्यञ्जितव्यः / अभ्यङ्क्तव्यः - अभ्यञ्जितव्या / अभ्यङ्क्तव्या
तृच्
अभ्यञ्जिता / अभ्यङ्क्ता - अभ्यञ्जित्री / अभ्यङ्क्त्री
ल्यप्
अभ्यज्य
क्तवतुँ
अभ्यक्तवान् - अभ्यक्तवती
क्त
अभ्यक्तः - अभ्यक्ता
शतृँ
अभ्यञ्जन् - अभ्यञ्जती
ण्यत्
अभ्यङ्ग्यः - अभ्यङ्ग्या
अच्
अभ्यञ्जः - अभ्यञ्जा
घञ्
अभ्यङ्गः
क्तिन्
अभ्यक्तिः
अभ्यञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः