कृदन्तरूपाणि - परा + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराञ्जनम्
अनीयर्
पराञ्जनीयः - पराञ्जनीया
ण्वुल्
पराञ्जकः - पराञ्जिका
तुमुँन्
पराञ्जितुम् / पराङ्क्तुम्
तव्य
पराञ्जितव्यः / पराङ्क्तव्यः - पराञ्जितव्या / पराङ्क्तव्या
तृच्
पराञ्जिता / पराङ्क्ता - पराञ्जित्री / पराङ्क्त्री
ल्यप्
पराज्य
क्तवतुँ
पराक्तवान् - पराक्तवती
क्त
पराक्तः - पराक्ता
शतृँ
पराञ्जन् - पराञ्जती
ण्यत्
पराङ्ग्यः - पराङ्ग्या
अच्
पराञ्जः - पराञ्जा
घञ्
पराङ्गः
क्तिन्
पराक्तिः
पराञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः