कृदन्तरूपाणि - प्र + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्राञ्जनम्
अनीयर्
प्राञ्जनीयः - प्राञ्जनीया
ण्वुल्
प्राञ्जकः - प्राञ्जिका
तुमुँन्
प्राञ्जितुम् / प्राङ्क्तुम्
तव्य
प्राञ्जितव्यः / प्राङ्क्तव्यः - प्राञ्जितव्या / प्राङ्क्तव्या
तृच्
प्राञ्जिता / प्राङ्क्ता - प्राञ्जित्री / प्राङ्क्त्री
ल्यप्
प्राज्य
क्तवतुँ
प्राक्तवान् - प्राक्तवती
क्त
प्राक्तः - प्राक्ता
शतृँ
प्राञ्जन् - प्राञ्जती
ण्यत्
प्राङ्ग्यः - प्राङ्ग्या
अच्
प्राञ्जः - प्राञ्जा
घञ्
प्राङ्गः
क्तिन्
प्राक्तिः
प्राञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः