कृदन्तरूपाणि - दुस् + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरञ्जनम्
अनीयर्
दुरञ्जनीयः - दुरञ्जनीया
ण्वुल्
दुरञ्जकः - दुरञ्जिका
तुमुँन्
दुरञ्जितुम् / दुरङ्क्तुम्
तव्य
दुरञ्जितव्यः / दुरङ्क्तव्यः - दुरञ्जितव्या / दुरङ्क्तव्या
तृच्
दुरञ्जिता / दुरङ्क्ता - दुरञ्जित्री / दुरङ्क्त्री
ल्यप्
दुरज्य
क्तवतुँ
दुरक्तवान् - दुरक्तवती
क्त
दुरक्तः - दुरक्ता
शतृँ
दुरञ्जन् - दुरञ्जती
ण्यत्
दुरङ्ग्यः - दुरङ्ग्या
अच्
दुरञ्जः - दुरञ्जा
घञ्
दुरङ्गः
क्तिन्
दुरक्तिः
दुरञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः