कृदन्तरूपाणि - उप + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभर्जनम् / उपभ्रज्जनम्
अनीयर्
उपभर्जनीयः / उपभ्रज्जनीयः - उपभर्जनीया / उपभ्रज्जनीया
ण्वुल्
उपभर्जकः / उपभ्रज्जकः - उपभर्जिका / उपभ्रज्जिका
तुमुँन्
उपभर्ष्टुम् / उपभ्रष्टुम्
तव्य
उपभर्ष्टव्यः / उपभ्रष्टव्यः - उपभर्ष्टव्या / उपभ्रष्टव्या
तृच्
उपभर्ष्टा / उपभ्रष्टा - उपभर्ष्ट्री / उपभ्रष्ट्री
ल्यप्
उपभृज्ज्य
क्तवतुँ
उपभृष्टवान् - उपभृष्टवती
क्त
उपभृष्टः - उपभृष्टा
शतृँ
उपभृज्जन् - उपभृज्जन्ती / उपभृज्जती
शानच्
उपभृज्जमानः - उपभृज्जमाना
ण्यत्
उपभर्ग्यः / उपभ्रद्ग्यः - उपभर्ग्या / उपभ्रद्ग्या
अच्
उपभर्जः / उपभ्रज्जः - उपभर्जा - उपभ्रज्जा
घञ्
उपभर्गः / उपभ्रद्गः
क्तिन्
उपभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः