कृदन्तरूपाणि - आङ् + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आभर्जनम् / आभ्रज्जनम्
अनीयर्
आभर्जनीयः / आभ्रज्जनीयः - आभर्जनीया / आभ्रज्जनीया
ण्वुल्
आभर्जकः / आभ्रज्जकः - आभर्जिका / आभ्रज्जिका
तुमुँन्
आभर्ष्टुम् / आभ्रष्टुम्
तव्य
आभर्ष्टव्यः / आभ्रष्टव्यः - आभर्ष्टव्या / आभ्रष्टव्या
तृच्
आभर्ष्टा / आभ्रष्टा - आभर्ष्ट्री / आभ्रष्ट्री
ल्यप्
आभृज्ज्य
क्तवतुँ
आभृष्टवान् - आभृष्टवती
क्त
आभृष्टः - आभृष्टा
शतृँ
आभृज्जन् - आभृज्जन्ती / आभृज्जती
शानच्
आभृज्जमानः - आभृज्जमाना
ण्यत्
आभर्ग्यः / आभ्रद्ग्यः - आभर्ग्या / आभ्रद्ग्या
अच्
आभर्जः / आभ्रज्जः - आभर्जा - आभ्रज्जा
घञ्
आभर्गः / आभ्रद्गः
क्तिन्
आभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः