कृदन्तरूपाणि - अधि + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभर्जनम् / अधिभ्रज्जनम्
अनीयर्
अधिभर्जनीयः / अधिभ्रज्जनीयः - अधिभर्जनीया / अधिभ्रज्जनीया
ण्वुल्
अधिभर्जकः / अधिभ्रज्जकः - अधिभर्जिका / अधिभ्रज्जिका
तुमुँन्
अधिभर्ष्टुम् / अधिभ्रष्टुम्
तव्य
अधिभर्ष्टव्यः / अधिभ्रष्टव्यः - अधिभर्ष्टव्या / अधिभ्रष्टव्या
तृच्
अधिभर्ष्टा / अधिभ्रष्टा - अधिभर्ष्ट्री / अधिभ्रष्ट्री
ल्यप्
अधिभृज्ज्य
क्तवतुँ
अधिभृष्टवान् - अधिभृष्टवती
क्त
अधिभृष्टः - अधिभृष्टा
शतृँ
अधिभृज्जन् - अधिभृज्जन्ती / अधिभृज्जती
शानच्
अधिभृज्जमानः - अधिभृज्जमाना
ण्यत्
अधिभर्ग्यः / अधिभ्रद्ग्यः - अधिभर्ग्या / अधिभ्रद्ग्या
अच्
अधिभर्जः / अधिभ्रज्जः - अधिभर्जा - अधिभ्रज्जा
घञ्
अधिभर्गः / अधिभ्रद्गः
क्तिन्
अधिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः