कृदन्तरूपाणि - वि + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभर्जनम् / विभ्रज्जनम्
अनीयर्
विभर्जनीयः / विभ्रज्जनीयः - विभर्जनीया / विभ्रज्जनीया
ण्वुल्
विभर्जकः / विभ्रज्जकः - विभर्जिका / विभ्रज्जिका
तुमुँन्
विभर्ष्टुम् / विभ्रष्टुम्
तव्य
विभर्ष्टव्यः / विभ्रष्टव्यः - विभर्ष्टव्या / विभ्रष्टव्या
तृच्
विभर्ष्टा / विभ्रष्टा - विभर्ष्ट्री / विभ्रष्ट्री
ल्यप्
विभृज्ज्य
क्तवतुँ
विभृष्टवान् - विभृष्टवती
क्त
विभृष्टः - विभृष्टा
शतृँ
विभृज्जन् - विभृज्जन्ती / विभृज्जती
शानच्
विभृज्जमानः - विभृज्जमाना
ण्यत्
विभर्ग्यः / विभ्रद्ग्यः - विभर्ग्या / विभ्रद्ग्या
अच्
विभर्जः / विभ्रज्जः - विभर्जा - विभ्रज्जा
घञ्
विभर्गः / विभ्रद्गः
क्तिन्
विभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः