कृदन्तरूपाणि - अति + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिभर्जनम् / अतिभ्रज्जनम्
अनीयर्
अतिभर्जनीयः / अतिभ्रज्जनीयः - अतिभर्जनीया / अतिभ्रज्जनीया
ण्वुल्
अतिभर्जकः / अतिभ्रज्जकः - अतिभर्जिका / अतिभ्रज्जिका
तुमुँन्
अतिभर्ष्टुम् / अतिभ्रष्टुम्
तव्य
अतिभर्ष्टव्यः / अतिभ्रष्टव्यः - अतिभर्ष्टव्या / अतिभ्रष्टव्या
तृच्
अतिभर्ष्टा / अतिभ्रष्टा - अतिभर्ष्ट्री / अतिभ्रष्ट्री
ल्यप्
अतिभृज्ज्य
क्तवतुँ
अतिभृष्टवान् - अतिभृष्टवती
क्त
अतिभृष्टः - अतिभृष्टा
शतृँ
अतिभृज्जन् - अतिभृज्जन्ती / अतिभृज्जती
शानच्
अतिभृज्जमानः - अतिभृज्जमाना
ण्यत्
अतिभर्ग्यः / अतिभ्रद्ग्यः - अतिभर्ग्या / अतिभ्रद्ग्या
अच्
अतिभर्जः / अतिभ्रज्जः - अतिभर्जा - अतिभ्रज्जा
घञ्
अतिभर्गः / अतिभ्रद्गः
क्तिन्
अतिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः