कृदन्तरूपाणि - दुस् + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भर्जनम् / दुर्भ्रज्जनम्
अनीयर्
दुर्भर्जनीयः / दुर्भ्रज्जनीयः - दुर्भर्जनीया / दुर्भ्रज्जनीया
ण्वुल्
दुर्भर्जकः / दुर्भ्रज्जकः - दुर्भर्जिका / दुर्भ्रज्जिका
तुमुँन्
दुर्भर्ष्टुम् / दुर्भ्रष्टुम्
तव्य
दुर्भर्ष्टव्यः / दुर्भ्रष्टव्यः - दुर्भर्ष्टव्या / दुर्भ्रष्टव्या
तृच्
दुर्भर्ष्टा / दुर्भ्रष्टा - दुर्भर्ष्ट्री / दुर्भ्रष्ट्री
ल्यप्
दुर्भृज्ज्य
क्तवतुँ
दुर्भृष्टवान् - दुर्भृष्टवती
क्त
दुर्भृष्टः - दुर्भृष्टा
शतृँ
दुर्भृज्जन् - दुर्भृज्जन्ती / दुर्भृज्जती
शानच्
दुर्भृज्जमानः - दुर्भृज्जमाना
ण्यत्
दुर्भर्ग्यः / दुर्भ्रद्ग्यः - दुर्भर्ग्या / दुर्भ्रद्ग्या
अच्
दुर्भर्जः / दुर्भ्रज्जः - दुर्भर्जा - दुर्भ्रज्जा
घञ्
दुर्भर्गः / दुर्भ्रद्गः
क्तिन्
दुर्भृष्टिः


सनादि प्रत्ययाः

उपसर्गाः