कृदन्तरूपाणि - प्र + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभर्जनम् / प्रभ्रज्जनम्
अनीयर्
प्रभर्जनीयः / प्रभ्रज्जनीयः - प्रभर्जनीया / प्रभ्रज्जनीया
ण्वुल्
प्रभर्जकः / प्रभ्रज्जकः - प्रभर्जिका / प्रभ्रज्जिका
तुमुँन्
प्रभर्ष्टुम् / प्रभ्रष्टुम्
तव्य
प्रभर्ष्टव्यः / प्रभ्रष्टव्यः - प्रभर्ष्टव्या / प्रभ्रष्टव्या
तृच्
प्रभर्ष्टा / प्रभ्रष्टा - प्रभर्ष्ट्री / प्रभ्रष्ट्री
ल्यप्
प्रभृज्ज्य
क्तवतुँ
प्रभृष्टवान् - प्रभृष्टवती
क्त
प्रभृष्टः - प्रभृष्टा
शतृँ
प्रभृज्जन् - प्रभृज्जन्ती / प्रभृज्जती
शानच्
प्रभृज्जमानः - प्रभृज्जमाना
ण्यत्
प्रभर्ग्यः / प्रभ्रद्ग्यः - प्रभर्ग्या / प्रभ्रद्ग्या
अच्
प्रभर्जः / प्रभ्रज्जः - प्रभर्जा - प्रभ्रज्जा
घञ्
प्रभर्गः / प्रभ्रद्गः
क्तिन्
प्रभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः