कृदन्तरूपाणि - उप + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबिभ्रज्जयिषणम्
अनीयर्
उपबिभ्रज्जयिषणीयः - उपबिभ्रज्जयिषणीया
ण्वुल्
उपबिभ्रज्जयिषकः - उपबिभ्रज्जयिषिका
तुमुँन्
उपबिभ्रज्जयिषितुम्
तव्य
उपबिभ्रज्जयिषितव्यः - उपबिभ्रज्जयिषितव्या
तृच्
उपबिभ्रज्जयिषिता - उपबिभ्रज्जयिषित्री
ल्यप्
उपबिभ्रज्जयिष्य
क्तवतुँ
उपबिभ्रज्जयिषितवान् - उपबिभ्रज्जयिषितवती
क्त
उपबिभ्रज्जयिषितः - उपबिभ्रज्जयिषिता
शतृँ
उपबिभ्रज्जयिषन् - उपबिभ्रज्जयिषन्ती
शानच्
उपबिभ्रज्जयिषमाणः - उपबिभ्रज्जयिषमाणा
यत्
उपबिभ्रज्जयिष्यः - उपबिभ्रज्जयिष्या
अच्
उपबिभ्रज्जयिषः - उपबिभ्रज्जयिषा
घञ्
उपबिभ्रज्जयिषः
उपबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः